A 407-9 Jyotiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 407/9
Title: Jyotiṣaratnamālā
Dimensions: 28.4 x 7.1 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1414
Remarks:


Reel No. A 407-9 Inventory No. 25201

Title Jyautiṣaratnamālāṭīkā

Remarks Śrīmahādeva's autocommentary Ratnamālāvivaraṇa on his Jyautiṣaratnamālāṭīkā

Author Śrīmahādeva

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.4 x 7.1 cm

Folios 22

Lines per Folio 7

Foliation figures on the middle both margin of the verso beneath the marginal title: Ratna and Ṭīkā

Place of Deposit NAK

Accession No. 1/1414

Manuscript Features

available folios: 46r–68

Excerpts

Beginning

–baṃdhanākṣaiḥ veatabaṃdhasamāvarttane jyotirvidbhiḥ kathyate |

saumye mṛga prauṣṇarevatyāṃ vaiṣṇave śravaṇe vāsave(2) dhaneṣṭhāyāṃ tvāṣṭre citrāṃ || || ath vivāhanakṣatrāṇyāha || || mūlamaitre mṛgarohiṇī kalaiḥ yoṣṇamāruta magho(3)ttarānvitaiḥ || nirvyadhābhir uḍubhir mṛgīdṛśāṃ piṇi(!)pīḍavidhir vidhīyate || 29 || (fol.46r1–3)

«Sub: colophon:»

iti śṛīūmahādevavircite ratnamāvivraṇo (!) muhūrttaprakaraṇaṃ saptamaṃ || || (fol. 62r3)

End

nanu candra(6)balāt saṃkrāntibalam uktaṃ candrabalaṃ tvanyasmād balavad ity āha || || tārābalād indurathenduvīryād divākaraḥ saṃkramamāna uktaḥ || grahāś ca (7)sarvve pi balena bhānor bhavaṃtya śastā api suprasastāḥ || 16 || tārābale sati candro ʼ śubho pi śubhaḥ syāt bhacandraṇa śu–(fol. 68v5–7)

Microfilm Details

Reel No. A 407/9

Date of Filming 25-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-05-2005

Bibliography