A 407-9 Jyotiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 407/9
Title: Jyotiṣaratnamālā
Dimensions: 28.4 x 7.1 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1414
Remarks:
Reel No. A 407-9 Inventory No. 25201
Title Jyautiṣaratnamālāṭīkā
Remarks Śrīmahādeva's autocommentary Ratnamālāvivaraṇa on his Jyautiṣaratnamālāṭīkā
Author Śrīmahādeva
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.4 x 7.1 cm
Folios 22
Lines per Folio 7
Foliation figures on the middle both margin of the verso beneath the marginal title: Ratna and Ṭīkā
Place of Deposit NAK
Accession No. 1/1414
Manuscript Features
available folios: 46r–68
Excerpts
Beginning
–baṃdhanākṣaiḥ veatabaṃdhasamāvarttane jyotirvidbhiḥ kathyate |
saumye mṛga prauṣṇarevatyāṃ vaiṣṇave śravaṇe vāsave(2) dhaneṣṭhāyāṃ tvāṣṭre citrāṃ || || ath vivāhanakṣatrāṇyāha || || mūlamaitre mṛgarohiṇī kalaiḥ yoṣṇamāruta magho(3)ttarānvitaiḥ || nirvyadhābhir uḍubhir mṛgīdṛśāṃ piṇi(!)pīḍavidhir vidhīyate || 29 || (fol.46r1–3)
«Sub: colophon:»
iti śṛīūmahādevavircite ratnamāvivraṇo (!) muhūrttaprakaraṇaṃ saptamaṃ || || (fol. 62r3)
End
nanu candra(6)balāt saṃkrāntibalam uktaṃ candrabalaṃ tvanyasmād balavad ity āha || || tārābalād indurathenduvīryād divākaraḥ saṃkramamāna uktaḥ || grahāś ca (7)sarvve pi balena bhānor bhavaṃtya śastā api suprasastāḥ || 16 || tārābale sati candro ʼ śubho pi śubhaḥ syāt bhacandraṇa śu–(fol. 68v5–7)
Microfilm Details
Reel No. A 407/9
Date of Filming 25-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-05-2005
Bibliography